A 92-13 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/13
Title: Pāṇḍavagītā
Dimensions: 20.5 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1349
Remarks:


Reel No. A 92-13 Inventory No. 52307

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 9.0 cm

Folios 11

Lines per Folio 6

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title: pāṃ. is above the left foliation

Place of Deposit NAK

Accession No. 1/1349

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

pāṃḍavā ūcuḥ ||

prahrāda (!) nāradaparāśarapuṇḍarīka-

vyā(2)sāmbarīṣaśukaśaunakabhīṣmakādyāḥ

rukmāṃgadārjunavaśiṣṭhavibhī(3)ṣaṇādyā

etān ahaṃ paramabhāgavatān namāmi || 1 ||

romaharṣana (!) uvā(4)ca ||

dharmmo vivarddhati yudhiṣṭhirakīrttanena

pāpaṃ praṇaśyati vṛkoda(5)rakīrttanena ||

śatrur vinaśyati dhnañjayakīrttanena

mādrīsutau katha(6)yatāṃ na bhavanti rogāḥ || 2 || (fol. 1v1–6)

End

yaḥ paṭhet prātr utthāya vai(1)ṣṇavaṃ śāstram uttamaṃ ||

sarvapāpavinirmukto viṣṇoḥ saṃyogam āpnuyāt || 72 ||

(2)gosahasraphalaṃ yasya mokṣaṃ ca labhate sukhaṃ

viṣṇulokm avāpnoti paṭhante nā(3)tra saṃśayaḥ || 73 || (!) (fol. 10v5:11r3)

Colophon

iti śrībhīṣmanāradasaṃvāde pāṃḍavagītā samā(4)ptam (!) || śubham astu ||

yādṛṣṭaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ (5) mayā ||

yadi śudham (!) aśuddhaṃ vā mm doṣo na dīyate || || || ❁ || || ||

(6) śrīsaṃvat 1686 āśqvana vadi dvādaśī likhitaṃ miśra mādhava || || || (fol. 11r3–6)

Microfilm Details

Reel No. A 92/13

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-06-2005

Bibliography